वांछित मन्त्र चुनें

पीवो॑ऽअन्ना रयि॒वृधः॑ सुमे॒धाः श्वे॒तः सि॑षक्ति नि॒युता॑मभि॒श्रीः। ते वा॒यवे॒ सम॑नसो॒ वित॑स्थु॒र्विश्वेन्नरः॑ स्वप॒त्यानि॑ चक्रुः ॥२३ ॥

मन्त्र उच्चारण
पद पाठ

पीवो॑अ॒न्नेति॒ पीवः॑ऽअन्ना। र॒यि॒वृध॒ इति॑ रयिऽवृधः॑। सु॒मे॒धा इति॑ सुऽमे॒धाः। श्वे॒तः। सि॒ष॒क्ति॒। सि॒स॒क्तीति॑ सिसक्ति। नि॒युता॒मिति॑ नि॒ऽयुता॑म्। अ॒भि॒श्रीरित्य॑भि॒ऽश्रीः। ते। वा॒यवे॑। सम॑नस॒ इति सऽम॑नसः। वि। त॒स्थुः। विश्वा॑। इत्। नरः॑। स्व॒प॒त्यानीति॑ सुऽअप॒त्यानि॑। च॒क्रुः॒ ॥२३ ॥

यजुर्वेद » अध्याय:27» मन्त्र:23


बार पढ़ा गया

हिन्दी - स्वामी दयानन्द सरस्वती

कैसा सन्तान सुखी करता है, इस विषय को अगले मन्त्र में कहा है ॥

पदार्थान्वयभाषाः - जो (समनसः) तुल्य ज्ञानवाले (रयिवृधः) धन को बढ़ानेवाले (सुमेधाः) सुन्दर बुद्धिमान् (नरः) नायक पुरुष (पीवोअन्ना) पुष्टिकारक अन्नवाले (विश्वा) सब (स्वपत्यानि) सुन्दर सन्तानों को (चक्रुः) करें, (ते) वे (इत्) ही (वायवे) वायु की विद्या के लिए (वि, तस्थुः) विशेष कर स्थित हों, जब (नियुताम्) निश्चित चलने हारे जनों का (अभिश्रीः) सब ओर से शोभायुक्त (श्वेतः) गमनशील वा उन्नति करनेहारा वायु सब को (सिषक्ति) सींचता है, तब वह शोभायुक्त होता है ॥२३ ॥
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे वायु सब के जीवन का मूल है, वैसे उत्तम सन्तान सब के सुख के निमित्त होते हैं ॥२३ ॥
बार पढ़ा गया

संस्कृत - स्वामी दयानन्द सरस्वती

कीदृशं सन्तानं सुखयतीत्याह ॥

अन्वय:

(पीवोअन्ना) पीवांसि पुष्टिकराण्यन्नानि येषु (रयिवृधः) ये रयिं वर्धयन्ति ते (सुमेधाः) शोभना मेधा प्रज्ञा येषान्ते (श्वेतः) गन्ता वर्द्धको वा (सिषक्ति) सिञ्चति (नियुताम्) निश्चितगतीनाम् (अभिश्रीः) अभितः शोभा यस्य सः (ते) (वायवे) वायुविद्यायै (समनसः) समानविज्ञानाः (वि, तस्थुः) तिष्ठेयुः (विश्वा) अखिलानि (इत्) एव (नरः) नायकाः (स्वपत्यानि) शोभनानि च तान्यपत्यानि (चक्रुः) कुर्युः ॥२३ ॥

पदार्थान्वयभाषाः - ये समनसो रयिवृधः सुमेधा नरः पीवोअन्ना विश्वा स्वपत्यानि चक्रुः। त इद्वायवे वितस्थुर्यदा नियुतामभिश्रीः श्वेतो वायुः सर्वान् सिषक्ति तदा स श्रीमान् जायते ॥२३।
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा वायुः सर्वेषां जीवनमूलमस्ति तथोत्तमान्यपत्यानि सर्वेषां सुखनिमित्तानि जायन्ते ॥२३ ॥
बार पढ़ा गया

मराठी - माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसा वायू सर्वांच्या जीवनाचे मूळ आहे. तसे उत्तम संतान सर्वांच्या सुखाचे निमित्त असते.